Original

केन विज्ञानयोगेन मतिश्चित्तं समास्थिता ।समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ ६ ॥

Segmented

केन विज्ञान-योगेन मतिः चित्तम् समास्थिता समुन्नीता न अध्यगच्छत् को वा एनाम् प्रतिषेधति

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
विज्ञान विज्ञान pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
मतिः मति pos=n,g=f,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
समास्थिता समास्था pos=va,g=f,c=1,n=s,f=part
समुन्नीता समुन्नी pos=va,g=f,c=1,n=s,f=part
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
को pos=n,g=m,c=1,n=s
वा वा pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रतिषेधति प्रतिषिध् pos=v,p=3,n=s,l=lat