Original

ब्राह्मण्युवाच ।कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् ।मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ ५ ॥

Segmented

ब्राह्मणी उवाच कस्माद् वाग् अभवत् पूर्वम् कस्मात् पश्चात् मनः ऽभवत् मनसा चिन्तितम् वाक्यम् यदा समभिपद्यते

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्माद् कस्मात् pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
कस्मात् कस्मात् pos=i
पश्चात् पश्चात् pos=i
मनः मनस् pos=n,g=n,c=2,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यदा यदा pos=i
समभिपद्यते समभिपद् pos=v,p=3,n=s,l=lat