Original

ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते ।रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ ४ ॥

Segmented

ततो वाचस्पतिः जज्ञे समानः पर्यवेक्षते रूपम् भवति वै व्यक्तम् तद् अनुद्रवते मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वाचस्पतिः वाचस्पति pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
समानः समान pos=n,g=m,c=1,n=s
पर्यवेक्षते पर्यवेक्ष् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अनुद्रवते अनुद्रु pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s