Original

शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते ।ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः ॥ ३ ॥

Segmented

शरीर-भृत् गार्हपत्यः तस्मात् अन्यः प्रणीयते ततस् च आहवनीयः तु तस्मिन् संक्षिप्यते हविः

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
गार्हपत्यः गार्हपत्य pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रणीयते प्रणी pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
pos=i
आहवनीयः आहवनीय pos=n,g=m,c=1,n=s
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
संक्षिप्यते संक्षिप् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s