Original

ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प चापि ।तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा ॥ २१ ॥

Segmented

ततः समाने प्रतितिष्ठति इह इति एव पूर्वम् प्रजजल्प च अपि तस्मात् मनः स्थावर-त्वात् विशिष्टम् तथा देवी जङ्गम-त्वात् विशिष्टा

Analysis

Word Lemma Parse
ततः ततस् pos=i
समाने समान pos=n,g=m,c=7,n=s
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat
इह इह pos=i
इति इति pos=i
एव एव pos=i
पूर्वम् पूर्वम् pos=i
प्रजजल्प प्रजल्प् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
तस्मात् तस्मात् pos=i
मनः मनस् pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
देवी देवी pos=n,g=f,c=1,n=s
जङ्गम जङ्गम pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part