Original

प्राणेन या संभवते शरीरे प्राणादपानं प्रतिपद्यते च ।उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति ॥ २० ॥

Segmented

प्राणेन या संभवते शरीरे प्राणाद् अपानम् प्रतिपद्यते च उदान-भूता च विसृज्य देहम् व्यानेन सर्वम् दिवम् आवृणोति

Analysis

Word Lemma Parse
प्राणेन प्राण pos=n,g=m,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
संभवते सम्भू pos=v,p=3,n=s,l=lat
शरीरे शरीर pos=n,g=n,c=7,n=s
प्राणाद् प्राण pos=n,g=m,c=5,n=s
अपानम् अपान pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
pos=i
उदान उदान pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
pos=i
विसृज्य विसृज् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
व्यानेन व्यान pos=n,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आवृणोति आवृ pos=v,p=3,n=s,l=lat