Original

सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते ।रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ २ ॥

Segmented

सर्वम् एव अत्र विज्ञेयम् चित्तम् ज्ञानम् अवेक्षते रेतः शरीर-भृत्-काये विज्ञाता तु शरीर-भृत्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
चित्तम् चित्त pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
रेतः रेतस् pos=n,g=n,c=1,n=s
शरीर शरीर pos=n,comp=y
भृत् भृत् pos=a,comp=y
काये काय pos=n,g=m,c=7,n=s
विज्ञाता विज्ञातृ pos=a,g=m,c=1,n=s
तु तु pos=i
शरीर शरीर pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s