Original

अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया ।किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ १९ ॥

Segmented

अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया किम् नु पूर्वम् ततो देवी व्याजहार सरस्वती

Analysis

Word Lemma Parse
अनुत्पन्नेषु अनुत्पन्न pos=a,g=n,c=7,n=p
वाक्येषु वाक्य pos=n,g=n,c=7,n=p
चोद्यमाना चोदय् pos=va,g=f,c=1,n=s,f=part
सिसृक्षया सिसृक्षा pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
पूर्वम् पूर्वम् pos=i
ततो ततस् pos=i
देवी देवी pos=n,g=f,c=1,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
सरस्वती सरस्वती pos=n,g=f,c=1,n=s