Original

दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते ।एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ १८ ॥

Segmented

दिव्य-अदिव्य-प्रभावेन भारती गौः शुचि-स्मिते एतयोः अन्तरम् पश्य सूक्ष्मयोः स्यन्दमानयोः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अदिव्य अदिव्य pos=a,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
भारती भारती pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सूक्ष्मयोः सूक्ष्म pos=a,g=m,c=6,n=d
स्यन्दमानयोः स्यन्द् pos=va,g=m,c=6,n=d,f=part