Original

गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी ।सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ १७ ॥

Segmented

गौः इव प्रस्रवति एषा रसम् उत्तम-शालिनी सततम् स्यन्दते हि एषा शाश्वतम् ब्रह्म-वादिनी

Analysis

Word Lemma Parse
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
प्रस्रवति प्रस्रु pos=v,p=3,n=s,l=lat
एषा एतद् pos=n,g=f,c=1,n=s
रसम् रस pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
शालिनी शालिन् pos=a,g=f,c=1,n=s
सततम् सततम् pos=i
स्यन्दते स्यन्द् pos=v,p=3,n=s,l=lat
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनी वादिन् pos=a,g=f,c=1,n=s