Original

घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते ।तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ १६ ॥

Segmented

घोषिणी जात-निर्घोषा नित्यम् एव प्रवर्तते तयोः अपि च घोषिण्योः निर्घोषा एव गरीयसी

Analysis

Word Lemma Parse
घोषिणी घोषिन् pos=a,g=f,c=1,n=s
जात जन् pos=va,comp=y,f=part
निर्घोषा निर्घोष pos=n,g=f,c=1,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
तयोः तद् pos=n,g=f,c=6,n=d
अपि अपि pos=i
pos=i
घोषिण्योः घोषिन् pos=a,g=f,c=6,n=d
निर्घोषा निर्घोष pos=a,g=f,c=1,n=s
एव एव pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s