Original

प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति ।प्रेर्यमाणा महाभागे विना प्राणमपानती ।प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ १४ ॥

Segmented

प्राण-अपान-अन्तरे देवी वाग् वै नित्यम् स्म तिष्ठति प्रेर्यमाणा महाभागे विना प्राणम् अपानती प्रजापतिम् उपाधावत् प्रसीद भगवन्न् इति

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अपान अपान pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
देवी देवी pos=n,g=f,c=1,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
वै वै pos=i
नित्यम् नित्यम् pos=i
स्म स्म pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
प्रेर्यमाणा प्रेरय् pos=va,g=f,c=1,n=s,f=part
महाभागे महाभाग pos=a,g=f,c=8,n=s
विना विना pos=i
प्राणम् प्राण pos=n,g=m,c=2,n=s
अपानती अपान् pos=va,g=f,c=1,n=s,f=part
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
उपाधावत् उपधाव् pos=v,p=3,n=s,l=lan
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i