Original

यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने ।तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ १३ ॥

Segmented

यस्माद् असि च मा वोचः स्वयम् अभ्येत्य शोभने तस्माद् उच्छ्वासम् आसाद्य न वक्ष्यसि सरस्वति

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
असि अस् pos=v,p=2,n=s,l=lat
pos=i
मा मा pos=i
वोचः वच् pos=v,p=2,n=s,l=lun_unaug
स्वयम् स्वयम् pos=i
अभ्येत्य अभ्ये pos=vi
शोभने शोभन pos=a,g=f,c=8,n=s
तस्माद् तस्मात् pos=i
उच्छ्वासम् उच्छ्वास pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
सरस्वति सरस्वती pos=n,g=f,c=8,n=s