Original

यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा ।तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ १२ ॥

Segmented

यः तु ते विषयम् गच्छेत् मन्त्रः वर्णः स्वरो ऽपि वा तत् मनः जङ्गमम् नाम तस्माद् असि गरीयसी

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
स्वरो स्वर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
तत् तद् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
नाम नाम pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
असि अस् pos=v,p=2,n=s,l=lat
गरीयसी गरीयस् pos=a,g=f,c=1,n=s