Original

मन इत्येव भगवांस्तदा प्राह सरस्वतीम् ।अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ १० ॥

Segmented

मन इति एव भगवान् तदा प्राह सरस्वतीम् अहम् वै कामधुक् तुभ्यम् इति तम् प्राह वाग् अथ

Analysis

Word Lemma Parse
मन मनस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
तदा तदा pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वै वै pos=i
कामधुक् कामदुह् pos=n,g=,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाग् वाच् pos=n,g=f,c=1,n=s
अथ अथ pos=i