Original

रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु ।आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥ ९ ॥

Segmented

रक्षोभिः वध्यमानेषु दृष्ट्वा द्रव्येषु कर्मसु आत्म-स्थम् आत्मना तेन दृष्टम् आयतनम् मया

Analysis

Word Lemma Parse
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
वध्यमानेषु वध् pos=va,g=n,c=7,n=p,f=part
दृष्ट्वा दृश् pos=vi
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
आत्म आत्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
आयतनम् आयतन pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s