Original

कर्मणा मनसा वाचा शुभं वा यदि वाशुभम् ।जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥ ८ ॥

Segmented

कर्मणा मनसा वाचा शुभम् वा यदि वा अशुभम् जन्म-आदि-मूर्ति-भेदानाम् कर्म भूतेषु वर्तते

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
जन्म जन्मन् pos=n,comp=y
आदि आदि pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
भेदानाम् भेद pos=n,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
भूतेषु भूत pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat