Original

मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः ।नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥ ७ ॥

Segmented

मोहम् एव नियच्छन्ति कर्मणा ज्ञान-वर्जिताः नैष्कर्म्यम् न च लोके ऽस्मिन् इति उपलभ्यते

Analysis

Word Lemma Parse
मोहम् मोह pos=n,g=m,c=2,n=s
एव एव pos=i
नियच्छन्ति नियम् pos=v,p=3,n=p,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
ज्ञान ज्ञान pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part
नैष्कर्म्यम् नैष्कर्म्य pos=n,g=n,c=1,n=s
pos=i
pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
इति इति pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat