Original

ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते ।एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥ ६ ॥

Segmented

ग्राह्यम् दृश्यम् च श्राव्यम् च यद् इदम् कर्म विद्यते एतद् एव व्यवस्यन्ति कर्म कर्म इति कर्मिणः

Analysis

Word Lemma Parse
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
दृश्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
pos=i
श्राव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
pos=i
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
इति इति pos=i
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p