Original

एवमुक्तः स शान्तात्मा तामुवाच हसन्निव ।सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥ ५ ॥

Segmented

एवम् उक्तः स शान्त-आत्मा ताम् उवाच हसन्न् इव सुभगे न अभ्यसूयामि वाक्यस्य अस्य ते अनघे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सुभगे सुभग pos=a,g=f,c=8,n=s
pos=i
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघे अनघ pos=a,g=f,c=8,n=s