Original

ततः संजायते गन्धस्ततः संजायते रसः ।ततः संजायते रूपं ततः स्पर्शोऽभिजायते ॥ २५ ॥

Segmented

ततः संजायते गन्धस् ततः संजायते रसः ततः संजायते रूपम् ततः स्पर्शो ऽभिजायते

Analysis

Word Lemma Parse
ततः ततस् pos=i
संजायते संजन् pos=v,p=3,n=s,l=lat
गन्धस् गन्ध pos=n,g=m,c=1,n=s
ततः ततस् pos=i
संजायते संजन् pos=v,p=3,n=s,l=lat
रसः रस pos=n,g=m,c=1,n=s
ततः ततस् pos=i
संजायते संजन् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
ततः ततस् pos=i
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
ऽभिजायते अभिजन् pos=v,p=3,n=s,l=lat