Original

हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम् ।अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ।तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥ २४ ॥

Segmented

हविः-भूताः गुणाः सर्वे प्रविशन्ति अग्नि-जम् मुखम् अन्तः वासम् उषित्वा च जायन्ते स्वासु योनिषु तत्र एव च निरुध्यन्ते प्रलये भूत-भावने

Analysis

Word Lemma Parse
हविः हविस् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
अग्नि अग्नि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
अन्तः अन्तर् pos=i
वासम् वास pos=n,g=m,c=2,n=s
उषित्वा वस् pos=vi
pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
स्वासु स्व pos=a,g=f,c=7,n=p
योनिषु योनि pos=n,g=f,c=7,n=p
तत्र तत्र pos=i
एव एव pos=i
pos=i
निरुध्यन्ते निरुध् pos=v,p=3,n=p,l=lat
प्रलये प्रलय pos=n,g=m,c=7,n=s
भूत भूत pos=n,comp=y
भावने भावन pos=a,g=m,c=7,n=s