Original

घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च ।हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ।सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥ २२ ॥

Segmented

घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथा एव च हवींषि अग्निषु होतारः सप्तधा सप्त सप्तसु सम्यक् प्रक्षिप्य विद्वांसो जनयन्ति स्व-योनिषु

Analysis

Word Lemma Parse
घ्रेये घ्रा pos=va,g=n,c=7,n=s,f=krtya
पेये पा pos=va,g=n,c=7,n=s,f=krtya
pos=i
दृश्ये दृश् pos=va,g=n,c=7,n=s,f=krtya
pos=i
स्पृश्ये स्पृश् pos=va,g=n,c=7,n=s,f=krtya
श्रव्ये श्रु pos=va,g=n,c=7,n=s,f=krtya
तथा तथा pos=i
एव एव pos=i
pos=i
हवींषि हविस् pos=n,g=n,c=2,n=p
अग्निषु अग्नि pos=n,g=m,c=7,n=p
होतारः होतृ pos=a,g=m,c=1,n=p
सप्तधा सप्तधा pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
सप्तसु सप्तन् pos=n,g=m,c=7,n=p
सम्यक् सम्यक् pos=i
प्रक्षिप्य प्रक्षिप् pos=vi
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
योनिषु योनि pos=n,g=m,c=7,n=p