Original

घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च ।मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥ २० ॥

Segmented

घ्रेयम् पेयम् च दृश्यम् च स्पृश्यम् श्रव्यम् तथा एव च मन्तव्यम् अथ बोद्धव्यम् ताः सप्त समिधो मम

Analysis

Word Lemma Parse
घ्रेयम् घ्रा pos=va,g=n,c=1,n=s,f=krtya
पेयम् पा pos=va,g=n,c=1,n=s,f=krtya
pos=i
दृश्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
pos=i
स्पृश्यम् स्पृश् pos=va,g=n,c=1,n=s,f=krtya
श्रव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
एव एव pos=i
pos=i
मन्तव्यम् मन् pos=va,g=n,c=1,n=s,f=krtya
अथ अथ pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
ताः तद् pos=n,g=f,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
समिधो समिध् pos=n,g=f,c=1,n=p
मम मद् pos=n,g=,c=6,n=s