Original

ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम् ।दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥ २ ॥

Segmented

ब्राह्मणी ब्राह्मणम् कंचिद् ज्ञान-विज्ञान-पारगम् दृष्ट्वा विविक्त आसीनम् भार्या भर्तारम् अब्रवीत्

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
पारगम् पारग pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विविक्त विविक्त pos=n,g=n,c=7,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan