Original

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥ १९ ॥

Segmented

घ्राणम् जिह्वा च चक्षुः च त्वक् च श्रोत्रम् च पञ्चमम् मनो बुद्धिः च सप्त एताः जिह्वा वैश्वानर-अर्चिषः

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
एताः एतद् pos=n,g=f,c=1,n=p
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
वैश्वानर वैश्वानर pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=1,n=p