Original

तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम् ।अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥ १८ ॥

Segmented

तेषाम् अन्योन्य-भक्षाणाम् सर्वेषाम् देह-चारिणाम् अग्निः वैश्वानरो मध्ये सप्तधा विहितो ऽन्तरा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
भक्षाणाम् भक्ष pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
देह देह pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
वैश्वानरो वैश्वानर pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सप्तधा सप्तधा pos=i
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ऽन्तरा अन्तरा pos=i