Original

प्राणानायम्यते येन तमुदानं प्रचक्षते ।तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥ १७ ॥

Segmented

प्राणान् आयम्यते येन तम् उदानम् प्रचक्षते तस्मात् तपो व्यवस्यन्ति तद्-भवम् ब्रह्म-वादिनः

Analysis

Word Lemma Parse
प्राणान् प्राण pos=n,g=m,c=2,n=p
आयम्यते आयम् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
उदानम् उदान pos=n,g=m,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
तस्मात् तस्मात् pos=i
तपो तपस् pos=n,g=n,c=2,n=s
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p