Original

तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च ।अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ।तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥ १६ ॥

Segmented

तस्मिन् सुप्ते प्रलीयेते समानो व्यान एव च अपान-प्राणयोः मध्ये उदानो व्याप्य तिष्ठति तस्मात् शयानम् पुरुषम् प्राण-अपानौ न मुञ्चतः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सुप्ते स्वप् pos=va,g=m,c=7,n=s,f=part
प्रलीयेते प्रली pos=v,p=3,n=d,l=lat
समानो समान pos=n,g=m,c=1,n=s
व्यान व्यान pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अपान अपान pos=n,comp=y
प्राणयोः प्राण pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
उदानो उदान pos=n,g=m,c=1,n=s
व्याप्य व्याप् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
pos=i
मुञ्चतः मुच् pos=v,p=3,n=d,l=lat