Original

तत एव प्रवर्तन्ते तमेव प्रविशन्ति च ।समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥ १५ ॥

Segmented

तत एव प्रवर्तन्ते तम् एव प्रविशन्ति च समान-व्यानयोः मध्ये प्राण-अपानौ विचेरतुः

Analysis

Word Lemma Parse
तत ततस् pos=i
एव एव pos=i
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
pos=i
समान समान pos=n,comp=y
व्यानयोः व्यान pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
विचेरतुः विचर् pos=v,p=3,n=d,l=lit