Original

यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति ।प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥ १४ ॥

Segmented

यतः प्रवर्तते तन्त्रम् यत्र च प्रतितिष्ठति प्राणो ऽपानः समानः च व्यानः च उदानः एव च

Analysis

Word Lemma Parse
यतः यतस् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
तन्त्रम् तन्त्र pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat
प्राणो प्राण pos=n,g=m,c=1,n=s
ऽपानः अपान pos=n,g=m,c=1,n=s
समानः समान pos=n,g=m,c=1,n=s
pos=i
व्यानः व्यान pos=n,g=m,c=1,n=s
pos=i
उदानः उदान pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i