Original

चक्षुषा न विषह्यं च यत्किंचिच्छ्रवणात्परम् ।अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ॥ १३ ॥

Segmented

चक्षुषा न विषह्यम् च यत् किंचिद् श्रवणात् परम् अगन्धम् अ रस-स्पर्शम् अरूप-अशब्दम् अव्ययम्

Analysis

Word Lemma Parse
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
pos=i
विषह्यम् विषह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
श्रवणात् श्रवण pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
अगन्धम् अगन्ध pos=a,g=n,c=1,n=s
pos=i
रस रस pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=n,c=1,n=s
अरूप अरूप pos=a,comp=y
अशब्दम् अशब्द pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s