Original

घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया ।स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥ १२ ॥

Segmented

घ्राणेन न तद् आघ्रेयम् न तद् आद्यम् च जिह्वया स्पर्शेन च न तत् स्पृश्यम् मनसा तु एव गम्यते

Analysis

Word Lemma Parse
घ्राणेन घ्राण pos=n,g=n,c=3,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
आघ्रेयम् आघ्रा pos=va,g=n,c=1,n=s,f=krtya
pos=i
तद् तद् pos=n,g=n,c=1,n=s
आद्यम् अद् pos=va,g=n,c=1,n=s,f=krtya
pos=i
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
स्पर्शेन स्पर्श pos=n,g=m,c=3,n=s
pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्पृश्यम् स्पृश् pos=va,g=n,c=1,n=s,f=krtya
मनसा मनस् pos=n,g=n,c=3,n=s
तु तु pos=i
एव एव pos=i
गम्यते गम् pos=v,p=3,n=s,l=lat