Original

यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते ।विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥ ११ ॥

Segmented

यत्र ब्रह्म-आदयः युक्ताः तत् अक्षरम् उपासते विद्वांसः सुव्रता यत्र शान्त-आत्मानः जित-इन्द्रियाः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सुव्रता सुव्रत pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
शान्त शम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p