Original

यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना ।व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥ १० ॥

Segmented

यत्र तद् ब्रह्म निर्द्वंद्वम् यत्र सोमः सह अग्निना व्यवायम् कुरुते नित्यम् धीरो भूतानि धारयन्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
सोमः सोम pos=n,g=m,c=1,n=s
सह सह pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
व्यवायम् व्यवाय pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
धीरो धीर pos=a,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part