Original

त्यज शोकं महाराज भवितव्यं हि तत्तथा ।न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः ॥ ८ ॥

Segmented

त्यज शोकम् महा-राज भवितव्यम् हि तत् तथा न शक्याः ते पुनः द्रष्टुम् त्वया हि अस्मिन् रणे हताः

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
द्रष्टुम् दृश् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part