Original

युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् ।न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ॥ ७ ॥

Segmented

युक्तम् हि यशसा क्षत्रम् स्वर्गम् प्राप्तुम् असंशयम् न हि कश्चन शूराणाम् निहतो ऽत्र पराङ्मुखः

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
यशसा यशस् pos=n,g=n,c=3,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्तुम् प्राप् pos=vi
असंशयम् असंशयम् pos=i
pos=i
हि हि pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s