Original

नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् ।पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह ॥ ६ ॥

Segmented

न इमाम् अर्हसि मूढानाम् वृत्तिम् त्वम् अनुवर्तितुम् पितृपैतामहीम् वृत्तिम् आस्थाय धुरम् उद्वह

Analysis

Word Lemma Parse
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मूढानाम् मुह् pos=va,g=m,c=6,n=p,f=part
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुवर्तितुम् अनुवृत् pos=vi
पितृपैतामहीम् पितृपैतामह pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
धुरम् धुर् pos=n,g=f,c=2,n=s
उद्वह उद्वह् pos=v,p=2,n=s,l=lot