Original

श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् ।कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥ ५ ॥

Segmented

श्रुतवन्तः च राज-धर्माः ते भीष्माद् भागीरथी-सुतात् कृष्णद्वैपायनात् च एव नारदाद् विदुरात् तथा

Analysis

Word Lemma Parse
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
pos=i
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भीष्माद् भीष्म pos=n,g=m,c=5,n=s
भागीरथी भागीरथी pos=n,comp=y
सुतात् सुत pos=n,g=m,c=5,n=s
कृष्णद्वैपायनात् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
नारदाद् नारद pos=n,g=m,c=5,n=s
विदुरात् विदुर pos=n,g=m,c=5,n=s
तथा तथा pos=i