Original

त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते ।विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥ ४ ॥

Segmented

त्वद्विधस्य महाबुद्धे न एतत् अद्य उपपद्यते विदितम् वेदितव्यम् ते कर्तव्यम् अपि ते कृतम्

Analysis

Word Lemma Parse
त्वद्विधस्य त्वद्विध pos=a,g=m,c=6,n=s
महाबुद्धे महाबुद्धि pos=a,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part