Original

यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ।देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥ ३ ॥

Segmented

यजस्व विविधैः यज्ञैः बहुभिः सु आप्त-दक्षिणैः देवान् तर्पय सोमेन स्वधया च पितॄन् अपि

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सु सु pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
देवान् देव pos=n,g=m,c=2,n=p
तर्पय तर्पय् pos=v,p=2,n=s,l=lot
सोमेन सोम pos=n,g=m,c=3,n=s
स्वधया स्वधा pos=n,g=f,c=3,n=s
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
अपि अपि pos=i