Original

स कथं सर्वधर्मज्ञः सर्वागमविशारदः ।परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥ २० ॥

Segmented

स कथम् सर्व-धर्म-ज्ञः सर्व-आगम-विशारदः परिमुह्यसि भूयस् त्वम् अज्ञानाद् इव भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आगम आगम pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
परिमुह्यसि परिमुह् pos=v,p=2,n=s,l=lat
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s