Original

प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ ।युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥ १९ ॥

Segmented

प्रायश्चित्तानि सर्वाणि विदितानि च ते ऽनघ युद्ध-धर्माः च ते सर्वे दान-धर्माः च ते श्रुताः

Analysis

Word Lemma Parse
प्रायश्चित्तानि प्रायश्चित्त pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
विदितानि विद् pos=va,g=n,c=1,n=p,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part