Original

अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् ।मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥ १८ ॥

Segmented

अश्रद्दधानो दुर्मेधा लुप्त-स्मृतिः असि ध्रुवम् मा एवम् भव न ते युक्तम् इदम् अज्ञानम् ईदृशम्

Analysis

Word Lemma Parse
अश्रद्दधानो अश्रद्दधान pos=a,g=m,c=1,n=s
दुर्मेधा दुर्मेधस् pos=a,g=m,c=1,n=s
लुप्त लुप् pos=va,comp=y,f=part
स्मृतिः स्मृति pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
मा मा pos=i
एवम् एवम् pos=i
भव भू pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
अज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s