Original

मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः ।असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ॥ १७ ॥

Segmented

मोक्ष-धर्माः च निखिला याथातथ्येन ते श्रुताः असकृत् च एव संदेहाः छिन्नाः ते काम-जाः मया

Analysis

Word Lemma Parse
मोक्ष मोक्ष pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
निखिला निखिल pos=a,g=m,c=1,n=p
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part
असकृत् असकृत् pos=i
pos=i
एव एव pos=i
संदेहाः संदेह pos=n,g=m,c=1,n=p
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
काम काम pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s