Original

विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका ।यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ॥ १६ ॥

Segmented

विदिताः क्षत्र-धर्माः ते येषाम् युद्धेन जीविका यथा प्रवृत्तो नृपतिः न आधि-बन्धेन युज्यते

Analysis

Word Lemma Parse
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
युद्धेन युद्ध pos=n,g=n,c=3,n=s
जीविका जीविका pos=n,g=f,c=1,n=s
यथा यथा pos=i
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
नृपतिः नृपति pos=n,g=m,c=1,n=s
pos=i
आधि आधि pos=n,comp=y
बन्धेन बन्ध pos=n,g=m,c=3,n=s
युज्यते युज् pos=v,p=3,n=s,l=lat