Original

तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् ।सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥ १४ ॥

Segmented

तम् एवंवादिनम् व्यासः ततस् प्रोवाच धर्म-विद् सान्त्वयन् सु महा-तेजाः शुभम् वचनम् अर्थवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s