Original

कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम ।कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ॥ १३ ॥

Segmented

कर्मणा येन मुच्येयम् अस्मात् क्रूराद् अरिंदम कर्मणः तत् विधत्स्व इह येन शुध्यति मे मनः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
मुच्येयम् मुच् pos=v,p=1,n=s,l=vidhilin
अस्मात् इदम् pos=n,g=m,c=5,n=s
क्रूराद् क्रूर pos=a,g=m,c=5,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
इह इह pos=i
येन यद् pos=n,g=n,c=3,n=s
शुध्यति शुध् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s