Original

यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् ।न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् ।कर्णं च पुरुषव्याघ्रं संग्रामेष्वपलायिनम् ॥ १२ ॥

Segmented

यदि माम् अनुजानीयाद् भवान् गन्तुम् तपः-वनम् न हि शान्तिम् प्रपश्यामि घातयित्वा पितामहम् कर्णम् च पुरुष-व्याघ्रम् संग्रामेषु अपलायिनम्

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
अनुजानीयाद् अनुज्ञा pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
घातयित्वा घातय् pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s