Original

वैशंपायन उवाच ।एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता ।तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु राज्ञा स धृतराष्ट्रेण धीमता तूष्णीम् बभूव मेधावी तम् उवाच अथ केशवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
तूष्णीम् तूष्णीम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
केशवः केशव pos=n,g=m,c=1,n=s